सब माता-पिता आदि मनुष्यों को अपनी-अपनी सन्तानों में विद्या-स्थापन करना चाहिए । जिस प्रकार प्रकाशमय सूर्य सबको प्रकाशित कर आनन्दित करता है, उसी प्रकार से विद्यायुक्त पुत्र और कन्याएँ माता-पिता को सब प्रकार से सुख देते हैं ।
सर्वैर्माता पित्रादिभिः मनुष्यैः स्व स्व संतानेषु विद्या स्थापनीया । यथा प्रकाशमयः सन् सूर्यः सर्वं प्रकाश्य आनन्दयति तथैव विद्यायुक्ताः पुत्राः कन्याश्च सर्वाणि सुखानि ददति ।
(ऋग्वेद--1.11.71.5)
महर्षि दयानन्द सरस्वती
सर्वैर्माता पित्रादिभिः मनुष्यैः स्व स्व संतानेषु विद्या स्थापनीया । यथा प्रकाशमयः सन् सूर्यः सर्वं प्रकाश्य आनन्दयति तथैव विद्यायुक्ताः पुत्राः कन्याश्च सर्वाणि सुखानि ददति ।
(ऋग्वेद--1.11.71.5)
महर्षि दयानन्द सरस्वती